Regalo especial para Kartik ~ Intenta cantar esto todos los días durante Kartik
Stutis seleccionados (oraciones) para Sri Radha, Krishna y Mahaprabhu ~
Estos Stutis son algunos de los favoritos de Srila Gurudeva:
Stutis Selectos para Śrī Rādhā

(1)
yat-kiṅkarīṣu bahuśaḥ khalu kāku-vāṇī
nityaṁ parasya puruṣasya śikhaṇḍa-mauleḥ
tasyāḥ kadā rasa-nidher vṛṣabhānu-jāyās
tat-keli-kuñja-bhavanāṅgana-marjanī syām
(2)
yo brahma-rudra-śuka-nārada-bhīṣma-mukhyair
ālakṣito na sahasā puruṣasya tasya
sadyo-vaśī-karaṇa-cūrṇam ananta-śaktiṁ
taṁ rādhikā-caraṇa-reṇum anusmarāmi
(3)
yasyāḥ kadāpi vasanāñcala-khelanottha-
dhanyāti-dhanya-pavanena kṛtārtha-mānī
yogīndra-durgama-gatir madhusūdano ‘pi
tasyā namo ‘stu vṛṣabhānu-bhuvo diśe ‘pi
(4)
pādābjayos tava vinā vara-dāsyam eva
nānyat kadāpi samaye kila devi yāce
sākhyāya te mama namo ‘stu namo ‘stu nityaṁ
dāsyāya te mama raso ‘stu raso ‘stu satyam
(5)
hā devi kāku-bhara-gadgadayādya vācā
yāce nipatya bhuvi daṇḍavad udbhaṭārtiḥ
asya prasādam abudhasya janasya kṛtvā
gāndharvike nija-gaṇe gaṇanāṁ vidhehi
(6)
anāradhya rādhā-padāmbhoja-reṇum
anāśritya vṛndāṭavīṁ tat-padāṅkam
asambhāṣya tad-bhāva-gambhīra-cittān
kutaḥ śyāma-sindho rasasyāvagāhaḥ
(7)
bhajāmi rādhām aravinda-netrāṁ
smarāmi rādhāṁ madhura-smitāsyām
vadāmi rādhāṁ karuṇa-bharārdrāṁ
tato mamānyāsti gatir na kāpi
(8)
mahā-bhāva-svarūpā tvaṁ kṛṣṇa-priyā-varīyasi
prema-bhakti-prade devi rādhike tvāṁ namāmy aham
(9)
rādhe vṛndāvanādhīśe karuṇāmṛta-vāhini
kṛpayā nija-pādābja-dāsyaṁ mahyaṁ pradīyatām
(10)
vande nanda-vraja-strīṇāṁ / pāda-reṇum abhīkṣṇaśaḥ
yāsāṁ hari-kathodgītaṁ / punāti bhuvana-trayam
(11)
tavaivāsmi tavaivāsmi / na jīvāmi tvayā vinā
iti vijñāya devi tvaṁ / naya māṁ caraṇāntikam
Stutis Selectos para Śrī Kṛṣṇa

(1)
aṅga-śyāmalima-chaṭābhir abhito mandī-kṛtendīvaraṁ
jāḍyam- jāguḍa-rociṣām- vidadhatam- paṭṭāmbarasya śriyā
vṛndāraṇya-vilāsinam-hṛdi lasad-dāmābhir āmodaraṁ
rādhā-skandha-niveśitojjvala-bhujam- dhyāyema dāmodaram
(2)
phullendīvara-kāntim indu-vadanaṁ barhāvataṁsa-priyaṁ
śrīvatśaṅkam udāra-kaustubha-dharaṁ pītāmbaraṁ sundaram
gopīnāṁ nayanotpalārcita-tanuṁ go-gopa-saṅghāvṛtaṁ
govindaṁ kala-veṇu-vādana-paraṁ divyāṅga-bhūṣaṁ bhaje
(3)
kasturī-tilakaṁ lalāṭa-paṭale vakṣaḥ-sthale kaustubhaṁ
nāsāgre vara-mauktikaṁ kara-tale veṇuḥ kare kaṅkaṇam
sarvāṅge hari-candanaṁ sulalitaṁ kaṇṭhe ca muktāvalī
gopa-strī-pariveṣṭito vijayate gopāla-cūḍāmaṇiḥ
(3)
barhāpīḍaṁ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṁ
bibhrad vāsaḥ kanaka-kapiśaṁ vaijayantīṁ ca mālām
randhrān veṇor adhara-sudhayāpūrayan gopa-vṛndair
vṛndāraṇyaṁ sva-pada-ramaṇaṁ prāviśad gīta-kīrtiḥ
(4)
śyāmaṁ hiraṇya-paridhiṁ vanamālya-barha-
dhātu-pravāla-naṭa-veṣam anavratāṁse
vinyasta-hastam itareṇa dhunānam abjaṁ
karṇotpalālaka-kapola-mukhābja-hāsam
(5)
naumīḍya te ‘bhra-vapuṣe taḍid-ambarāya
guñjāvataṁsa-paripiccha-lasan-mukhāya
vanya-sraje kavala-vetra-viṣāṇa-veṇu-
lakṣma-śriye mṛdu-pade paśupāṅgajāya
(6)
athāpi te deva padāmbuja-dvaya-
prasāda-leśānugṛhīta eva hi
jānāti tattvaṁ bhagavan-mahimno
na cānya eko ‘pi ciraṁ vicinvan
(7)
tad astu me nātha sa bhūri-bhāgo
bhave ‘tra vānyatra tu vā tiraścām
yenāham eko ‘pi bhavaj-janānāṁ
bhūtvā niṣeve tava pāda-pallavam
(8)
yūyaṁ nṛ-loke bata bhūri-bhāgā
lokaṁ punānā munayo ‘bhiyanti
yeṣāṁ gṛhān āvasatīti sākṣād
gūḍhaṁ paraṁ brahma manuṣya-liṅgam
(9)
śyāmasundara śikhaṇḍa-śekhara
smera-hāsa muralī-manohara
rādhikā-rasika māṁ kṛpā-nidhe
sva-priyā-caraṇa-kiṅkarīṁ kuru
(10)
aho bhāgyam aho bhāgyaṁ /
nanda-gopa-vrajaukasām
yan-mitraṁ paramānandaṁ /
pūrṇaṁ brahma sanātanam
(11)
nandaḥ kim akarod brahman /
śreya evaṁ mahodayam
yaśodā ca mahā-bhāgā /
papau yasyāḥ stanaṁ hariḥ
Stutis Selectos para Śrī Chaitanya Mahāprabhu

(1)
namas tri-kāla-satyāya / jagannātha-sutāya ca
sa-bhṛtyāya sa-putrāya / sa-kalatrāya te namaḥ
(2)
vande śrī-kṛṣṇa-caitanyaṁ / bhaktānugraha-kātaram
yena kenāpi santuṣṭaṁ / bhakta-dattena śraddhayā
(3)
vande śrī kṛṣṇa-caitanyaṁ / bhagavantaṁ kṛpārṇavam
prema-bhaktivinānārthaṁ / gauḍeṣvavatatāra yaḥ
(4)
viśvambharāya gaurāya / caitanyāya mahātmane
śacī-putrāya mitrāya / lakṣmīśāya namo namaḥ
(5)
śrīman navadvīpakiśoracandra
hā nātha viśvambhara nāgarendra
hā śrī śacīnandana cintacaura
prasīda he viṣṇupriyeśa gaura
(6)
ānanda-līlā-maya-vigrahāya
hemābha-divya-cchavi-sundarāya
tasmai mahā-prema-rasa-pradāya
caitanya-candrāya namo namaste
(7)
vairāgya-vidyā-nija-bhakti-yoga-
śikṣārtham ekaḥ puruṣaḥ purāṇaḥ
śrī-kṛṣṇa-caitanya-śarīra-dhārī
kṛpāmbudhir yas tam ahaṁ prapadye
(8)
jayati jayati devaḥ śrī-sacigarbha-janma
jayati jayati bhakti-premadanaikadharma
jayati jayati meruspardhigauraṅgadhāmā
jayati jayati dhanyāḥ kṛṣṇa-caitanya-nāmā
(9)
saṁsāra-duḥkha-jaladhau patitasya kāma-
krodhādi-nakra-makaraiḥ kavalī-kṛtasya
durvāsanā-nigaḍitasya nirāśrayasya
caitanya-candra mama dehi padāvalambam
(10)
anarpita-carīṁ cirāt karuṇayāvatīrṇaḥ kalau
samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam
hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ
sadā hṛdaya-kandare sphuratu vaḥ śacī-nandanaḥ
(11)
rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam
(12)
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ
Para cantar estas oraciones con el tono adecuado dale click aqui: http://vrajmohankirtan.bandcamp.com/track/radha-krsna-mahaprabhu-stutis-vraj-mohan
Fuente: Radha dasi
Traducción y edición al castellano: Navalatika dasi
One Reply to “Stutis especiales para Radha, Krishna y Mahaprabhu”